Thứ Sáu, 31 tháng 7, 2020

Tisaṭṭhima pariccheda

Tisaṭṭhima pariccheda

Senāpativadho

1.

Nijāyudhadutiyassa , nikkhamantassa tassa hi;

Taṃ khaṇaṃ purato ko’pi, saṅkhasaddo samuggato.

2.

Tato nekanimittaññū, kumāro taṃ suṇi tva so;

Nipphajjissati saṅkappo, khippaṃ yeveti modavā.

3.

Tattha tattha niyuttānaṃ, rakkhakānamajānataṃ;

Nikkhamitvā purāvīta-bhayo sīhaparakkamo.

4.

Vegena maggaṃ gantvāna, pañcagāvutamattakaṃ;

Badalatthalagāmassa, padesenāti dūrake.

5.

Gāma mekamupāgañci, piliṃ vatthūti saññitaṃ;

Janānaṃ sannipātāya, nijānaṃ so katāvadhi.

6.

Nijāgamanato pubbaṃ, paṭimagge nisīdituṃ;

Paṭiladdhaniyogānaṃ, yeci devāgate tadā.

7.

Tahiṃ ṭhite so passitvā, ettakā kinnu āgatā;

Iti pucchi kumārotha, tepi taṃ ida mabravuṃ.

8.

Lokappavattiṃ sakalaṃ, jānantenāpi sāminā;

Kimeva muccate maccu-bhayaṃ kesaṃ na vijjati.

9.

Bālātānugato sāmi, ṭhito vayasi īdise;

Ajjāpi hi mukhe tuyhaṃ, khīragandho pavāyati.

10.

Na hevatthi visuṃ vitta-jātaṃ saṅgahitaṃ tava;

Tadaññā copakaraṇa-sāmaggī neva vijjate.

11.

Ciramparicitattehi, daḷhaṃ sāruḷabhattihi;

Vinā’mhehi visuṃ kevā’nugantāro janātuvaṃ.

12.

Kiñcāgatānamamhākaṃ, pitā tuyhaṃ narissaro;

Kāressati idaṃ nāma, sabbathā neva ñāyate.

13.

Amhākamantarāmagge , saṅkho nāma camūpati;

Mahabbalo mahāvīro, rajjasīmaṃ tamāvasaṃ.

14.

Paccatthite ṭhapetvaññe, ete katipayā mayaṃ;

Aññamaññamhi niyata-māsaṅkī hadayā bhusaṃ.

15.

Aruṇuggamavelā ca, samāsannatarādhunā;

Iti bhītiṃ pakāsesuṃ, paccekaṃ hadayassitaṃ.

16.

Nisamma tesaṃ vacanaṃ, vidhāya madhuraṃ sitaṃ;

Vītasaṅko kumāro so, mukhāne’saṃ vilokiya.

17.

Caritvāpi mayā saddhi-mete’ho kālamettakaṃ;

Na jāniṃsu mamaṃ sabbe, yesañhi bhayamidisaṃ.

18.

Iti vatvā bhayaṃ tesaṃ, vinodetu mupaṭṭhitaṃ;

Sīhanādaṃ tadā’kāsi, mahantaṃ sīhavikkamo.

19.

Tiṭṭhantu mānusā sabbe, mayi hatthagatāyudhe;

Sakko devānamindopi, kupito kiṃ karissati.

20.

Bāloti maṃ cintaya taṃ, jātā vo kumatīdisī;

Parikkhīyati te jāṇā, navayo’ti na kiṃ sutaṃ.

21.

Ajjeva kātumekena, kammunā cintitena me;

Sadesapara desaṭṭhā, bhayabhattī yathāmayi.

22.

Karissanti yathā vedaṃ, bhayaṃ tumhe jahissatha;

Tathā rattiyametāya, vibhātāmaya khaṇena me.

23.

Unnate dassayissāmi, buddhi sāhasavikkame;

Anudhāvati maṃ tāta, setehi yadi vo bhayaṃ.

24.

Purato hotha tumhehi, vatvā te gahitāyudho;

Sāhasekaraso vīro, tamhā nikkhamma gāmato.

25.

Udayā’calasīsaṭṭhaṃ, jetumādiccamaṇḍalaṃ;

Aparaṃ ravi bimbaṃva, pacchimā sā mukhoditaṃ.

26.

Tejasā pasarantena, janānaṃ pavikāsayaṃ;

Netambujavanaṃ pāto, badalatthalimāgami.

27.

Jaghasaṅkhassarenā’tha, senā nātho pabujjhiya;

Sañjātasambhamo ñatvā, rājaputtamupāgataṃ.

28.

Saddhiṃ balena mahatā, padhuggammakatādaro;

Paṇāmamucitaṃ kattu-mānato vasudhātale.

29.

Amhākamesajīvanto, kiṃ nāmatthaṃ karissati;

Māretabbo’dhuneveti, passante samukhaṃ bhaṭe.

30.

Nevā’diṭṭhāparādhassa, maraṇaṃ puriso citaṃ;

Vadho virodhe sakkā’ti, iṅgitena nivāriya.

31.

Senāpatissa so hatthaṃ, gahetvā sīhasannibho;

Bhāsanto madhuraṃ vācaṃ, tassevā’gañchi mandiraṃ.

32.

Athassa gamanaṃ rañño, bhavitabbamajānatā;

Sarūpaṃ yāva jānāmi, tāvassete sahāgatā.

33.

Yathā na sahitā honti, ṭhapetabbā visuṃ visuṃ;

Kumāro’va mamāgāre, vasatū’ti vicintiya.

34.

Tathā senāpati katvā, vañcetuṃ taṃ mahāmatiṃ;

Dassetvā’ti thīsakkāraṃ, rañño dūte sa pesayi.

35.

Kumāro’tha viditvāna, tena taṃ vañcanaṃ kataṃ;

Kattabbametthā’katvāha, mudāsīno bhave yadi.

36.

Icchitatthassa nipphatti, na me jātu bhavissati;

Ayaṃ tāvā’dhunāvassaṃ, māretabboti cintiya.

37.

Sahāgataṃ payojetvā, ghātāpayi camūpatiṃ;

Hato senādhinātho’ti, mahantaṃ khubhitaṃ ahu.

38.

Senānāthabhaṭo eko, sutvā senāpatiṃ hataṃ;

Māraṇaṃ sāmino mayhaṃ, kiṃ nimittamīti bravi.

39.

Nettiṃ sapāṇī sahasā, kumāraṃ ṭhitamekakaṃ;

Abhidāvi sasāmissa, paricattattajīvino.

40.

Kumārassa mukhaṃ disvā, vedhamāno bhayena so;

Pure ṭhātumasakkonto, pādamūle tato sayi.

41.

Gaṇhathe’tantivacanā-kumārassa puretaraṃ;

Tasseveko sahacaro, bhaṭametaṃ vighātayi.

42.

Niyogaṃ me vinā tena, kataṃ kammaṃ na yujjati;

Iti daṇḍanametassa, kārāpesiyathocitaṃ.

43.

Atha taṃ kālayambhūta-saṅkhobhamatibhiṃsanaṃ;

Bhamukkhipanamattena, rājaputto samaṃ nayi.

44.

Vīro yasodharadhano dhitimā kumāro;

Vīropakāracaturo varakittisāro;

Senindasañcitamanappadhanaṃ bhaṭānaṃ;

Sabbaṃ visajjayi yathāruciyā gahetuṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Senāpativadho nāma

Tisaṭṭhimo paricchedo.



source https://theravada.vn/tisa%e1%b9%ad%e1%b9%adhima-pariccheda/

Không có nhận xét nào:

Đăng nhận xét

TẠNG KINH – TIỂU BỘ – MILINDA VẤN ĐẠO – NGÀI INDACANDA DỊCH

  Vị vua ấy tên là Milinda ở kinh thành Sāgalā đã đi đến gặp Nāgasena, ví như dòng sông Gaṅgā đi đến với biển cả.  Sau khi đi đến gần vị có ...